A 414-19 Daivajñacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/19
Title: Daivajñacintāmaṇi
Dimensions: 31.7 x 12.4 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1006
Remarks:


Reel No. A 414-19 Inventory No. 15545

Title Daivajñacintāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 12.0 cm

Folios 60

Lines per Folio 7–9

Foliation figures in the lower right-hand margin on the verso under the word ramaḥ

Place of Deposit NAK

Accession No. 4/1006

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha bhāvavicāraḥ ||

tatrādau tanubhāve kiṃ [vi]cāraṇīyam ity uktaṃ daivajñaciṃtāmaṇo (!) ||

saukhyam āyur vayo jātim ārogyaṃ sāha(2)saṃ guṇaṃ ||

klaśākṛtīrūpavarṇaṃ tanau ciṃtya (!) vicakṣaṇai (!) || 1 ||

athātra bhāvavibhāvanoditānāṃ padārthānāṃ saṃgrahaprakaraṇoditaṃ yathā ||

prathabhāve (3) viprādijātiśarīravarṇarūpacihnasatvādiguṇasauryodārya śira ārogyapūjā ’’kṛtirakṣā bhāgineyabaṃdhvādayor iṣṭāriṣṭapathyādivaidyagu(4)ṇacuti (!)prabhṛtayo ’nveṣanīyāḥ (fol. 1v1–4)

«Sub-colophon:»

iti tanubhāvavicāre varṇajñānaṃ || (fol. 51r7)

End

lagnasthe riṣya(6)nāthavyayasadanagale lagne ye sarvaśatrur

budhyāhīno nitāṃtaṃ kṛpaṇataramatir dravyanāśetilolaḥ ||

itthaṃ tātādikānām (7) avijanuṣI tathā khecarāṇāṃ yuteś ca

vācyaṃ horāgamajñais tad anupayug bhārgave rājapūjyaḥ (!) || 6 || || (fol. 60r5–7)

Microfilm Details

Reel No. A 414/19

Date of Filming 28-07-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-12-2005

Bibliography