A 414-19 Daivajñacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/19
Title: Daivajñacintāmaṇi
Dimensions: 31.7 x 12.4 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1006
Remarks:
Reel No. A 414-19 Inventory No. 15545
Title Daivajñacintāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.5 x 12.0 cm
Folios 60
Lines per Folio 7–9
Foliation figures in the lower right-hand margin on the verso under the word ramaḥ
Place of Deposit NAK
Accession No. 4/1006
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha bhāvavicāraḥ ||
tatrādau tanubhāve kiṃ [vi]cāraṇīyam ity uktaṃ daivajñaciṃtāmaṇo (!) ||
saukhyam āyur vayo jātim ārogyaṃ sāha(2)saṃ guṇaṃ ||
klaśākṛtīrūpavarṇaṃ tanau ciṃtya (!) vicakṣaṇai (!) || 1 ||
athātra bhāvavibhāvanoditānāṃ padārthānāṃ saṃgrahaprakaraṇoditaṃ yathā ||
prathabhāve (3) viprādijātiśarīravarṇarūpacihnasatvādiguṇasauryodārya śira ārogyapūjā ’’kṛtirakṣā bhāgineyabaṃdhvādayor iṣṭāriṣṭapathyādivaidyagu(4)ṇacuti (!)prabhṛtayo ’nveṣanīyāḥ (fol. 1v1–4)
«Sub-colophon:»
iti tanubhāvavicāre varṇajñānaṃ || (fol. 51r7)
End
lagnasthe riṣya(6)nāthavyayasadanagale lagne ye sarvaśatrur
budhyāhīno nitāṃtaṃ kṛpaṇataramatir dravyanāśetilolaḥ ||
itthaṃ tātādikānām (7) avijanuṣI tathā khecarāṇāṃ yuteś ca
vācyaṃ horāgamajñais tad anupayug bhārgave rājapūjyaḥ (!) || 6 || || (fol. 60r5–7)
Microfilm Details
Reel No. A 414/19
Date of Filming 28-07-1972
Exposures 61
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 12-12-2005
Bibliography